Sanskrit chapter 2 दुर्बुद्धि: विनश्यति in hindi class 7
दुर्बुद्धि : विनश्यति
(क) अस्ति मगधदेशे फुल्लोत्पलनाम सर: । तत्र संकटविकटौ हंसैौ निवसत: । कम्बुग्रवनामक: तयो : मित्रम् एक: कूर्म: अपि तत्रैव प्रतिवसति स्म ।अथ एकदा
धीवरा : तत्र आगच्छन् । ते अकथयन् । ते अकथयन् - "वयंश्व: मत्स्यकूर्मादीन् मारयिष्याम: ।" एतत् श्रुत्वा कूर्म: अवदत् - "मित्रो ! किं युवा भ्यां धीवराणां वार्ता श्रुता
? अधुना किम् अहंकरो मि ?
सरलार्थ: मगध देश में फुल्लोत्यल नामक तालाब है । वहाँ संकट तथा विकट नामक दो हंस
रहते थे । उन दोनो का मित्र कम्बुग्रीव नामक एक कछुआ भी वहॉं पर ही रहता था । तत्पश्चात्
एक बार मछुआरे वहॉं आए । वे कहने लगे हम लोग कल मछलियो और कछुए आदि को मार डालेंगे
। यह सुनकर कछुआ बोला - "हे मि त्रो ! कया तुम दोनों ने मछुआरों की बात सुनी ? अब मैं क्या करुँ ?"
(ख) " हंसौ अवदताम् - "प्रात: यद् उचितं तत्कर्त्तव्यम्।" कूर्म: अवदत्-"अा वां किं करवाव ? " कूर्म: अवदत्- "मैवम। तद् यथा हम् अन्यं
ह्रदं गच्छामि तथा कुरूतम्।" हंसौ अवदता म्-"अा वां किं करवाव?" कूर्म: अवदत्- "अहं युवाभ्यां सह अाकाशमार्गण अन्यत्र गन्तुम् इच्छामि ।"
सरलार्थ: दोनों हंस कहे-"सुबह जो उचित होगा वह करेंगे"
। कछुआ कहा -"ऐसा (उचित) नहीं है । वैसा (उपाय) करो जिस प्रकार मैं दूसरे तालाब में
चला जाऊँ ।" दोनो हंस बोले - "हम दोनो क्या करे ?"कछुआ बोला - मै तुम दोनों के साथ आकाशमार्ग से दूसरे स्थान पर जाने की इच्छा करता हूँ
।
(ग) हंसौ अवदताम्- "अत्र क: उपाय: ?" कच्छप: वदति -"युवां काष्ठदण्डमध्ये
अवलम्ब्य युवयो : पक्षबलेन सुखेन गमिष्यामि ।"
हंसौ अकथयताम् । "सम्भवति एष: उपाय: । किन्तु अत्र एक: अपायोपि वर्तते ।अावा भ्यांनीयमानं
त्वा मवलो क्य जना : किञ्चि द्वदष्यन्ति एव । यदि त्वुत्तरं दा स्यसि तदा तव मरणं निश्चितम्
। अत: त्वम् अत्रैव वस ।"
सरलार्थ: दोनों हंस कहने लगे-"उपाय है ? " कछुआ बोला - "तुम दोनों एक लकडी के टुकड़े को चोंच से पकड़ लेना । मैं उस लकडी के दण्डे
का मध्य भाग का सहारा लेकर तुम दोनों के पंख के बल से आराम से चला जाऊँगा ।" दोनों हंस कहने लगे-"यह उपाय संभव है , परंतु यहॉं एक खतरा भी है । " हमारे द्वारा ले जाए जाते
हुए तुम्हें देखकर लोग कुछ कहेंगे ही । यदि तुम उत्तर दोगे तब तुम्हारी मृत्यु निशि्चत्
है । इसलिए तुम यहॉं ही रहो ।
(घ) तत् श्रुत्तवा क्रुद्ध: कूर्म: अवदत्- "किमह मूर्ख: ? उत्तर न दास्यामि । किञ्चिदपि
न वदिष्यामि ।" अत: अह यथा वदामि तथा युवां कुरूतम् ।एवं काष्ठदण्डे लम्बमानं कूर्मं गोपालका
: अपश्यन् । पश्चाद् अधावन् अवदन् च- "हंहो ! महदाश्चर्यम् । हंसाभ्यां सह कूर्मो
पि उड्डीयते ।" कश्चिद् वदति - "यधयं कूर्म: कथमपि निपतति तदा अत्रैव पक्त्वा खादिष्यामि ।" अन्य: अकथयत्- "गृहंनीत्वा भक्षयिष्यमि
" इति ।
सरलार्थ: यह सुनकर क्ररोधित कछुआ कहने लगा -" क्या मैं मूर्ख हूँ ? मै उत्तर नही दूंगा । कुछ भी नहीं बोलूंगा
। " इसलिए जैसा मैं कहता हूँ वैसा तुम दोनों करो । इस प्रकार लकड़ी के दण्डे
पर लटकते हुए कछुए को देखकर ग्वाले पीछे दौडे़ और बोले-"अरे-रे , महान् आश्चर्य है । दो हंस के साथ कछुआ
भी उड़ रहा है । " कोई कहने लगा -"यदि यह कछुआ किसी प्रकार भी गिर जाता है तब यहां पर ही पका कर खालूंगा ।
" दूसरा कहने लगा - "तालाब के किनारे पका कर
खाऊँगा "। अन्य कहा -"घर ले जा कर खाऊँगा ।"
(ङ) तेषां तद् वचनं श्रुत्वा कूर्म: क्रद्ध: जात: । मित्राभ्यां दत्तं वचनं विस्मृत्य
स: अवदत्- "यूयं भस्म खादत ।" तत्क्षणमेव कूर्म: दण्डात् भूमौ पतित: । गोपालकै: स: मारित: । अत एवोक्तम्-
सरलार्थ: उन (ग्वालों ) के उस वचन को सुनकर कछुआ क्रोधित हो जाता है । दोनों मित्रों को दिए गए
वचन को भूलकर वह बोला -"तुम सभी राख खालो । " उसी पल ही कछुआ डण्डे से पृथ्वी पर गिर पड़ा । ग्वालों के द्वारा उसे मार
डाला गया । अथवा कहा गया है –
(च) सुहृदां हितकामानां वाक्यं यो नाभिनन्दति
।
स कूर्म इव दुर्बुद्धि : काष्ठाद् भ्रष्टो विनश्यति ।।
सरलार्थ: भलाई चाहने वाले मित्र लोगों के वचन को जो प्रसन्नता पूर्वक स्वीकार नहीं
करता है , वह लकड़ी से गिरे हुए मूर्ख कछुए के समान नष्ट हो जाता है ।
Class 7 Sanskrit Ruchira
Chapter 2 दुर्बुद्धिः विनश्यति
प्रश्न: 1.
उच्चारणं कुरुत। (उच्चारण कीजिए। Pronounce these.)
फुल्लोत्पलम्
– हृदम्
कम्बुग्रीवः – उड्डीयते
उक्तवान् – पक्त्वा
भवद्भ्याम् – भक्षयिष्यामि
अवलम्ब्य – सुहृदाम्
आवाभ्याम् – भ्रष्टः
उत्तराणि:
छात्र ध्यानपूर्वक उच्चारण
करें।
प्रश्न: 2.
एकपदेन उत्तरत- (एक शब्द में उत्तर
दीजिए- Answer
in one word.)
(क) कूर्मस्य किं नाम आसीत् ?
उत्तराणि:
कम्बुग्रीवः
(ख) सरस्तीरे के आगच्छन्?
उत्तराणि:
धीवराः
(ग) कूर्मः केन मार्गेण अन्यत्र गन्तुम् इच्छति?
उत्तराणि:
आकाशमार्गेण
(घ) लम्बमानं कूर्मं दृष्ट्वा के अधावन् ?
उत्तराणि:
पौराः।
प्रश्न: 3.
अधोलिखितवाक्यानि कः कं प्रति कथयति इति लिखत- (निम्नलिखित
वाक्यों को किसने किसको कहा है, लिखिए- Write
who said the following sentences to whom.)
उत्तराणि:
प्रश्न: 4.
मञ्जूषातः क्रियापदं चित्वा वाक्यानि पूरयत- (मञ्जूषा से
क्रियावाचक शब्दों को चुनकर वाक्यों की अभिनन्दति,
भक्षयिष्यामः, इच्छामि,
वदिष्यामि, उड्डीयते,
प्रतिवसति स्म
(क) हंसाभ्यां सह कूर्मोऽपि ……..
उत्तराणि:
हंसाभ्यां सह कूर्मोऽपि उड्डीयते।
(ख) अहं किञ्चिदपि न …….
उत्तराणि:
अहं किञ्चिदपि न वदिष्यामि।
(ग) यः हितकामानां सुहृदां वाक्यं न …..
उत्तराणि:
यः हितकामानां सुहृदां वाक्यं न अभिनन्दति ।
(घ) एकः कूर्मः अपि तत्रैव …………
उत्तराणि:
एक: कूर्मः अपि तत्रैव प्रतिवसति स्म।
(ङ) अहम् आकाशमार्गेण अन्यत्र गन्तुम् …………….
उत्तराणि:
अहम् आकाशमार्गेण अन्यत्र गन्तुम् इच्छामि ।
(च) वयं गृहं नीत्वा कूर्मं ………..
उत्तराणि:
वयं गृहं नीत्वा कूर्मं भक्षयिष्यामः।
प्रश्नः 5.
पूर्णवाक्येन उत्तरत- (एक वाक्य में उत्तर दीजिए- Answer
in one sentence.)
(क) कच्छपः कुत्र गन्तुम् इच्छति?
उत्तराणि:
कच्छपः आकाशमार्गेण अन्यत्र गन्तुम् इच्छति।
(ख) कच्छपः कम् उपायं वदति ?
उत्तराणि:
कच्छपः उपायं वदति-“युवां
काष्ठदण्डम् चञ्च्वा धारयतम्, अहं काष्ठदण्डमध्ये अवलम्ब्य युवयोः
पक्षबलेन सुखेन गमिष्यामि।”
(ग) लम्बमानं कूर्मं दृष्ट्वा पौराः किम् अवदन् ?
उत्तराणि:
लम्बमानं कूर्मं दृष्ट्वा पौराः अवदन्- “हंहो!
महदाश्चर्यं हंसाभ्याम् सह कूर्मोऽपि उड्डीयते।”
(घ) कूर्मः मित्रयोः वचनं विस्मृत्य किम् अवदत् ?
उत्तराणि:
कूर्मः मित्रयोः वचनं विस्मृत्य अवदत्-“यूयं भस्मं खादत।”
प्रश्नः 6.
घटनाक्रमानुसारं वाक्यानि लिखत- (घटनाक्रम के अनुसार वाक्यों को
पुनः लिखिए- Rewrite the sentences in order as they took
place.)
(क) कूर्मः हंसयोः सहायतया आकाशमार्गेण अगच्छत् ।
उत्तराणि:
कूर्मः हंसौ च एकस्मिन् सरसि निवसन्ति स्म।
(ख) पौरा: अकथयन्–वयं पतितं
कूर्मं खादिष्यामः ।
उत्तराणि:
केचित् धीवराः सरस्तीरे आगच्छन्।
(ग) कूर्मः हंसौ च एकस्मिन् सरसि निवसन्ति स्म।
उत्तराणि:
‘वयं श्वः मत्स्यकूर्मादीन् मारिष्यामः’
इति धीवराः अकथयन् ।
(घ) केचित् धीवराः सरस्तीरे आगच्छन्।
उत्तराणि:
कूर्मः अन्यत्र गन्तुम् इच्छति स्म।
(ङ) कूर्मः अन्यत्र गन्तुम् इच्छति स्म।
उत्तराणि:
कूर्मः हंसयोः सहायतया आकाशमार्गेण अगच्छत् ।
(च) लम्बमानं कूर्मं दृष्ट्वा पौराः अधावन्।
उत्तराणि:
लम्बमानं कूर्मं दृष्ट्वा पौराः अधावन्।
(छ) कूर्मः आकाशात् पतितः पौरैः मारितश्च ।
उत्तराणि:
पौराः अकथयन्–वयं पतितं
कूर्म खादिष्यामः ।
(ज) ‘वयं श्वः मत्स्यकूर्मादीन्
मारिष्यामः’ इति धीवराः अकथयन्।
उत्तराणि:
कूर्मः आकाशात् पतितः पौरैः मारितश्च ।
प्रश्न: 7.
मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत- (मञ्जूषा से
शब्दों को चुनकर रिक्त स्थानों की पूर्ति कीजिए- Fill
in the blanks by choosing suitable words from the box.)
जलाशयम्, अचिन्तयत्,
वृद्धः, दुःखिताः,
कोटरे, वृक्षस्य,
सर्पः, आदाय,
समीपे ।
एकस्य वृक्षस्य शाखासु अनेके काका: वसन्ति स्म । तस्य वृक्षस्य 1.
……….. एकः सर्पः अपि अवसत् । काकानाम् अनुपस्थितौ 2.
………… काकानां शिशून् खादति स्म। काका: 3.
………… आसन्। तेषु एक: 4. …………. काकः उपायम् 5.
…………. । वृक्षस्य 6. ………… जलाशयः
आसीत्। तत्र एका राजकुमारी स्नातुं 7. ………….. आगच्छति ।
शिलायां स्थितं तस्याः आभरणम् 8. …………. एक: काकः
वृक्षस्य उपरि अस्थापयत्। राजसेवकाः काकम् अनुसृत्य 9.
………….. समीपम् अगच्छन् । तत्र ते तं सर्प च अमारयन् । अतः
एवोक्तम्-उपायेन सर्वं सिद्धयति।
उत्तराणि:
1. कोटरे
2. सर्पः
3. दुःखिताः
4. वृद्धः
5. अचिन्तयत्
6. समीपे
7. जलाशयम्
8. आदाय
9. वृक्षस्य।
Class 7 Sanskrit Chapter 2 दुर्बुद्धिः विनश्यति Additional Important
Questions and Answers
(1) गद्यांशं पठित्वा अधोदत्तान् प्रश्नान्
उत्तरत- (गद्यांश पढ़कर निम्नलिखित प्रश्नों के उत्तर दीजिए- Read
the extract and answer the questions that follow.)
अथ एकदा धीवराः तत्र आगच्छन्। ते अकथयन्- “वयं श्वः
मत्स्यकूर्मादीन् मारयिष्यामः।”
एतत् श्रुत्वा कूर्मः अवदत्-“मित्रे! किं
युवाभ्याम् धीवराणां वार्ता श्रुता?
अधुना किम् अहं करोमि?”
हंसौ अवदताम्-“प्रातः यद्
उचितं तत्कर्त्तव्यम्।” कूर्मः
अवदत्-“मैवम्। तद्
यथाऽहम् अन्यं ह्रदं गच्छामि तथा कुरुतम्।”
हंसौ अवदताम्-“आवां किं
करवाव?” कूर्मः
अवदत्-“अहं
युवाभ्यां सह आकाशमार्गेण अन्यत्र गन्तुम् इच्छामि।”
I. एकपदेन उत्तरत
(i) तत्र के आगच्छन्?
उत्तराणि:
धीवराः
(ii) कूर्मः केन मार्गेण गन्तुम् इच्छति स्म?
उत्तराणि:
आकाशमार्गेण
II. पूर्णवाक्येन उत्तरत
(i) धीवराः किम् अकथयन्?
उत्तराणि:
धीवराः अकथयन्–’वयं श्वः
मत्स्यकूर्मादीन् मारयिष्यामः।’
(ii) कूर्मः हंसौ किम् अवदत्?
उत्तराणि:
कूर्मः हंसौ अवदत्-‘यथा अहम्
अन्यं ह्रदं गच्छामि तथा कुरुतम्।’ अथवा-‘अहं
युवाभ्यां सह आकाशमार्गेण अन्यत्र गन्तुम् इच्छामि’
III. भाषिककार्यम्
यथानिर्देशम् रिक्तस्थानानि पूरयत –
(i) ………………. अवदताम् ………………..
उत्तराणि:
अवदत्, अवदन्
(ii) गन्तुम् = ………………..
धातुः ………………..प्रत्ययः
उत्तराणि:
गम्, तुमुन्
(iii) पर्यायम् लिखत- कच्छपः = ………………..
उत्तराणि:
कूर्मः
(iv) ‘अहं युवाभ्याम् सह अन्यत्र गन्तुम्
इच्छामि’-अत्र वाक्ये द्वे अव्ययपदे के?
(i)………………..
(ii) ………………..
उत्तराणि:
(i) सह
(ii) अन्यत्र
(2) मञ्जूषायाः उचितं क्रियापदं चित्वा कथायां
रिक्तस्थानानि पूरयत- (मञ्जूषा से उचित क्रियापद चुनकर कथा में रिक्तस्थान भरिए- Pick
out the appropriate verb from the box and fill in the blanks in the story.) विस्मरति
मारयिष्यामः, वदिष्यन्ति, गमिष्यामि, निवसतः, वसति, इच्छति, वदिष्यामि, भवति, पतति
एकस्मिन् सरोवरे द्वौ हंसौ . । तयोः मित्रम् एकः कूर्मः अपि
तत्र । एकदा धीवराः तत्र आगच्छन् अकथयन् च-‘वयं श्वः
मत्स्यकूर्मादीन् । एतत् श्रुत्वा कूर्मः भयभीतः ”
। सः अन्यं हृदं गन्तुम् .. । सः हंसौ उपायं वदति–’युवां
चञ्च्वा काष्ठदण्डं धारयतम् अहं दण्डमध्ये अवलम्ब्य युवाभ्याम् सह आकाशमार्गेण ।’
हंसौ वदतः-‘जनाः त्वाम्
आकाशे दृष्ट्वा विस्मिताः भविष्यन्ति किञ्चित् एव यदि त्वम् उत्तरं दास्यसि तर्हि
भूमौ पतिष्यसि मरिष्यसि च।’ कूर्मः
प्रतिज्ञां करोति–’अहं किञ्चिद्
अपि न ………. ।’
परं सः हंसाभ्याम् दत्तं वचनं ……दण्डात् …”
मृत्यु च गच्छति।
उत्तराणि:
निवसतः, वसति,
मारिष्यामः भवति, इच्छति,
गमिष्यामि, वदिष्यन्ति,
वदिष्यामि, विस्मरति,
पतति।
(3) कः कम् प्रति कथयति। (कौन किसे कहता है- Who
says to whom.)
उत्तराणि:
(i) कूर्मः, हंसौ
(ii) हंसौ, कूर्मम्
(iii) कूर्मः, हंसौ
(iv) कूर्मः, पौरान्।
(1) उचितविकल्पं चित्वा एकपदेन उत्तरत- (उचित
विकल्प चुनकर एकपद में उत्तर दीजिए – Pick out the correct
option and answer in one word.)
(i) केषां वचनं श्रुत्वा कूर्मः क्रुद्धः
अभवत्? (हंसानाम्,
धीवराणां, पौराणाम्)
उत्तराणि:
पौराणाम्
(ii) कूर्मः कम् अवलम्ब्य आकाशमार्गेण गच्छति?
(ह्रदम्, काष्ठदण्डम्,
उपायम्)
उत्तराणि:
काष्ठदण्डम्
(iii) के पतितं कूर्मं मारयन्ति?
(धीवराः, हंसाः,
पौराः)
उत्तराणि:
पौराः
(iv) कूर्मः हंसौ किम् वदति?
(उत्तरम्, उपायम्,
अपायम्)
उत्तराणि:
उपायम्
(v) कूर्मः कीदृशः आसीत्?
(सुबुद्धि, चतुरः,
दुर्बुद्धिः)
उत्तराणि:
दुर्बुद्धिः।
(2) (क) उचितेन विकल्पेन प्रत्येक प्रश्नम् उत्तरत
रिक्तस्थानानि च पूरयत- (उचित विकल्प से चुनकर उत्तर दीजिए और रिक्त स्थानों की
पूर्ति कीजिए- Fill in the blanks with suitable answer
from the options given.)
‘मित्राभ्याम् दत्तं वचनं विस्मृत्य सः अवदत्’-अस्मिन्
वाक्ये
(i) ‘मित्राभ्याम्’
इति पदे का विभक्तिः?
” ……………… (तृतीया, चतुर्थी,
पञ्चमी)
उत्तराणि:
चतुर्थी [ दत्तम्’ (दा धातु)
योगे]
(ii) ‘अवदत्’
इति क्रियापदस्य कः कर्ता?
– (मित्राभ्याम्, वचनम्,
सः)
उत्तराणि:
सः
(iii) ‘विस्मृत्य’
इति पदे कः प्रत्ययः?
(क्त्वा, तुमुन्,
ल्यप्)
उत्तराणि:
ल्यप्
(iv) ‘अवदत्’
-अत्र कः लकार:? (लट्,
लृङ् लृट्)
उत्तराणि:
लृङ्
(ख)
(i) कथमपि = …………… + ………………. (कथ + मपि,
कथम् + अपि, कथम + अपि)
उत्तराणि:
कथम् + अपि
(ii) तत्रैव = ……………
+ ………………. (तत्र् + ऐव, तत्र + ऐव,
तत्र + एव)
उत्तराणि:
तत्र + एव
(iii) पक्त्वा = ……………
+ ……………….(पच् + क्त्वा, पक् + क्त्वा,
प + क्त्वा)
उत्तराणि:
पच् + क्त्वा
(iv) नाभिनेन्दति = ……………
+ ………………. (ना + अभिनन्दति, नाभि +
नन्दति, न + अभिनन्दति)
उत्तराणि:
न + अभिनन्दति।
0 Comments