सङ्कल्पः सिद्धिदायकः
(दृढ़निश्चय सिद्धि (कार्यपूर्ति)
देने वाला होता है )
पार्वती शिवं पतिरूपेण अवाञ्छत्। एतदर्थं सा
तपस्यां कर्तुम् ऐच्छत्। सा स्वकीयं मनोरथं मात्रे न्यवेदयत्। तच्छुत्वा
माता मेना चिन्ताकुला अभवत्।
पार्वती शिव को पति के रूप में चाहती थी। इसके लिए वह तपस्या करना
चाहती थी। उसने अपनी इच्छा माँ को बताई। यह सुनकर माँ मेना चिन्ता से व्याकुल हो
गईं।
मेना - वत्से! मनीषिता देवताः गृहे एव सन्ति।
तपः कठिनं भवति। तव शरीरं सुकोमलं वर्तते। गृहे एव वस। अत्रैव तावाभिलाषः सफलः
भविष्यति।
पार्वती - अम्ब! तादृशः अभिलाषः तु तपसा एव
पूर्णः भविष्यति। अन्यथा तादृशं च पतिं कथं प्राप्स्यामि। अहम् तपः एव चरिष्यामि
इति मम सङ्कल्पः।
मेना - पुत्रि! त्वमेव मे जीवनाभिलाषः।
पार्वती - सत्यम। परं मम मनः लक्ष्यं प्राप्तम
आकुलितं वर्तते। सिद्धिं प्राप्य पुनः तवैव शरणम आगमिष्यामि। अद्यैव विजयया साकं
गौरीशिखरं गच्छामि।
(ततः पार्वती निष्क्रामति)
मेना -बेटी! इष्ट देवता तो घर में ही होते हैं। तप कठिन होता है।
तुम्हारा शरीर कोमल है। घर पर ही रहो। यहीं तुम्हारी अभिलाषा पूरी हो जाएगी।
पार्वती - माँ! वैसी अभिलासा तो तप द्वारा ही
पूरी होगी।
अन्यथा मैं वैसा पति कैसे
पाऊँगी। मैं तप ही करुँगी-यह मेरा संकल्प है।
मेना- पुत्री, तुम ही मेरा जीवन अभिलाषा हो।
पार्वती- ठीक है। पर मेरा मन लक्ष्य पाने के लिए व्याकुल है। सफलता पाकर पुनः तुम्हारी ही शरण में आऊँगी। आज
ही विजय के साथ गौरी शिखर पर जा रही हूँ।
(उसके बाद पार्वती बाहर चली जाती
है। )
(पार्वती मनसा वचसा कर्मणा च तपः एव तपति स्म।
कदाचित् रात्रौ स्थण्डिले कदाचिच्च शिलायां स्वपिति स्म। एकदा विजया अवदत्। )
विजया - सखि! तपः प्रभावात् हिंस्रपशवोSपि तव सखायः जाताः।
पञ्चाग्नि-व्रतमपि त्वम अतपः। पुनरपि तव अभिलाषः न पूर्णः अभवत्।
पार्वती -अयि विजये! किं न जानासि? मनस्वी कदापि दैर्यं न
परित्यजति। अपि च मनोरथानाम् अगतिः नास्ति।
विजया -त्वं वेदम् अधीतवती। यज्ञं सम्पादितवती।
तपः कारणात् जगति तव प्रसिद्धिः। 'अपर्णा' इति नाम्ना अपि त्वं प्रथिता पुनरपि तपसः फलं
नैव दृश्यते।
(पार्वती ने मन, वचन व कर्म से तप ही किया। कभी रात को भूमि पर और कभी शिला पर सोती
थी। एकवार विजया ने कहा। )
विजया -सखी! तप के प्रभाव से हिंसक पशु
भी तुम्हारे मित्र बन गए हैं। पञ्चाग्नि व्रत भी तुमने किया। फिर भी तुम्हारी
इच्छा पूर्ण नहीं हुई।
पार्वती - अरी विजया! क्यां तुम नहीं जानती
हो ? मनस्वी कभी धैर्य नहीं छोड़ता है। एक बात और
इच्छाओं की कोई सीमा नहीं होती।
विजया - तुमने वेद अध्ययन किया। यज्ञ किया। तप के कारण तुम्हारी संसार में
ख्याति है। 'अपर्णा' इस नाम से भी तुम विख्यात हो।
फिर भी तप का फल नहीं दिखाई दे रहा।
पार्वती - अयि आतुरहृदये! कथं त्वं
चिन्तिता.............।
(नेपथ्ये-अयि भो ! अहम् आश्रमवटुः। जलं वाञ्छामि।
)
(ससम्भ्रमं) विजये! पश्य कोSपि वटुः आगतोSस्ति।
(विजया झटिति आगच्छत्, सहसैव वटुरूपधारी शिवः तत्र प्राविशत्)
विजया -वटो! स्वागतं ते ! उपविशतु भवान्। इयं
में सखी पार्वती। शिवं प्राप्तम् अत्र तपः करोति।
पार्वती -अरे, व्याकुल ह्रदय वाली, तुम चिन्तित क्यों हो ?
(पर्देके के पीछे - अरे कोई है।
मैं आश्रम में रहने वाला ब्रह्मचारी हूँ। मैं पानी पीना चाहता हूँ। (हरबड़ाहट से ).
विजया ! देखो कोई ब्रह्मचारी आया है।
(विजया झट से गई और सहसा ही
वटुरूप धारी शिव ने प्रवेश किया )
विजया - हे ब्रह्मचारी आपका स्वागत है।
कृपया बैठिए। यह मेरी सखी पार्वती है जो शिव को पति रूप में पाने के लिए तप कर रही
है।
वटुः -हे तपस्विनि! किं क्रियार्थं पूजोपकरणं
वतते, स्नानार्थं जलं सुलभम् भोजनार्थं फलं वर्तते ? त्वं तू जानासि एव शरीरमाद्यं
खलु धर्मसाधनम्।
(पार्वती तूष्णीं तिष्ठति)
वटुः -हे तपस्विनि! किमर्थं तपः तपसि ? शिवाय ?
(पार्वती पुनः तूष्णीं तिष्ठति )
विजया -( आकुलीभूय) आम्, तस्मै एव तपः तपति।
(वटुरूपधारी शिवः सहसैव उच्चैः उपहसति )
वटुः - अयि पार्वति! सत्यमेव त्वं शिवं पतिम्
इच्छसि? (उपहसन) नाम्ना शिवः अन्यथा अशिवः। श्मशाने वसति। यस्य त्रीणि
नेत्राणि, वसनं व्याघ्रचर्म, अङ्गरागः चिताभस्म, परिजनाश्च भूतगणाः। किं तमेव
शिवं पतिम इच्छसि ?
वटु : -हे तपस्विनी! क्या तपादि करने के लिए पूजा-सामग्री है , स्नान के लिए जल उपलब्ध है ? भोजन के लिए फल है। तुम तो जानती ही हो शरीर ही धर्म
का आचरण के लिए मुख्य साधन है। (पार्वती चुपचाप बैठी है )
वटुः - हे तपस्विनी किसलिए तप कर रही हो
? शिव के लिए?(पार्वती फिर भी चुप बैठी है )
विजया -(व्याकुल होकर ) हाँ, उसी के लिए तप कर रही है। (वटुरूपधारी शिव अचानक ही ज़ोर से उपासह
करता है )
वटुः - अरी पार्वती ! सच में तुम शिव को
पति चाहती हो ?
(उपजस/मज़ाक करते हुए) वह नाम से
शिव अर्थात शुभ है अन्यथा अशिव अर्थात अशुभ है। श्मशान में रहता है। जिसके तीन
नेत्र हैं, वस्त्र व्याघ्र की खाल है, अंगलेप चिता भस्म और सेवकगण भूतगण हैं। क्या तुम उसी शिव को पति के
रूप में पाना चाहती हो ?
पार्वती -(क्रुद्धा सती ) अरे वाचाल! अपसर। जगति
न कोSपि शिवस्य यथार्थं स्वरूपं जानाति। यथा त्वमसि तथैव वदसि। (विजयां
प्रति ) सखि! चल। यः निन्दां करोति सः तु पापभाग भवति एव, यः शृणोति सोSपि पापभाग भवति।
(पार्वती द्रुतगत्या निष्क्रामति। तदैव पृष्ठतः वटोः रुपं
परित्यज्य शिवः तस्याः हस्तं गृह्णाति। पार्वती लज्जया कम्पते )
शिव - पार्वति! प्रीतोSस्मि तव सङ्कल्पेन अद्यप्रभृति
अहं तव तपोभिः क्रीतदासोSस्मि। (विनतानना पार्वती विहसति )
Hindi Translation-
पार्वती- (क्रुद्ध होकर) अरे वाचाल! चल हट।
संसार में कोई भी यथार्थ (असली) रूप को नहीं जानता। जैसे तुम हो वैसे ही बोल रहे
हो।
(विजया की और) सखी! चलो। जो निन्दा
करता है वह पाप का भागी होता है, जो सुनता है वह भी पापी होता है।
(पार्वती तेज़ी से (बाहर) निकल
जाती है। तभी पीछे से ब्रह्मचारी का रूप त्याग कर शिव उसका हाथ पकड़ लेते हैं।
पार्वती लज्जा से काँपती है। )
शिव - पार्वती! मैं तुम्हारे (दृढ़)
संकल्प से खुश हूँ। आज से मैं तुम्हारा तप से खरीदा दास हूँ। (झुके मुख वाली
पार्वती मुस्कुराती है)
Class 7 Sanskrit Chapter 7 सड.कल्पः सिद्धिदायकः प्रश्न ऊतर
प्रश्न: 1.
उच्चारणं कुरुत- (उच्चारण
कीजिए- Pronounce these.)
उत्तराणि:
छात्र ध्यानपूर्वक उच्चारण करें।
प्रश्न: 2.
उदाहरणम् अनुसृत्य
रिक्तस्थानानि पूरयत- (उदाहरण के अनुसार रिक्त स्थानों की पूर्ति कीजिए Fill in the blanks according to the examples.)
उत्तराणि:
प्रश्न: 3.
प्रश्नानाम्
उत्तराणि एकपदेन लिखत- (प्रश्नों के उत्तर एक शब्द में लिखिए- Write answers of the
questions in one word.)
(क) तपःप्रभावात् के सखायः जाता:?
उत्तराणि:
हिंस्रपशवः
(ख) पार्वती तपस्यार्थं कुत्र अगच्छत् ?
उत्तराणि:
गौरीशिखरम्
(ग) कः श्मशाने वसति?
उत्तराणि:
शिवः
(घ) शिवनिन्दां श्रुत्वा का क्रुद्धा
जाता?
उत्तराणि:
पार्वती
(ङ) वटुरूपेण तपोवनं कः प्राविशत् ?
उत्तराणि:
शिवः ।
प्रश्न: 4.
कः/का
कम्/काम् प्रति कथयति। [कौन (पुल्लिग/स्त्रीलिंग) किसको (पुल्लिग/स्त्रीलिंग) कहता
है।] (Who
said the following sentences to whom.)
उत्तराणि:
प्रश्न: 5.
प्रश्नानाम्
उत्तराणि लिखत । (प्रश्नों के उत्तर लिखिए। Answer the following
questions.)
(क) पार्वती क्रुद्धा सती किम् अवदत्?
उत्तराणि:
पार्वती क्रुद्धा
सती अवदत्-‘अरे वाचाल! अपसर। जगति न कोऽपि शिवस्य
यथार्थं स्वरूपं जानाति।’
(ख) कः पापभाग् भवति?
उत्तराणि:
यः शिवस्य
निन्दा करोति यः च शृणोति, सः पापभाग् भवति।
(ग) पार्वती किं कर्तुम् ऐच्छत्?
उत्तराणि:
पार्वती तपः
कर्तुम् ऐच्छत्।
(घ) पार्वती कया साकं गौरीशिखरं गच्छति?
उत्तराणि:
पार्वती
स्वसख्या विजयया साकं गौरी शिखरं गच्छति।
प्रश्न: 6.
मञ्जूषातः
पदानि चित्वा समानार्थकानि पदानि लिखत- (मञ्जूषा से शब्दों को चुनकर समान अर्थ
वाले शब्द लिखिए– Write synonyms choosing from the box.)
माता, मौनम्, प्रस्तरे, जन्तवः, नययानि
1. शिलायां – ………………
2. पशवः – ………………
3. अम्बा – ………………
4. नेत्राणि – ………………
5. तूष्णीम् – ………………
उत्तरम् –
1. प्रस्तरे
2. जन्तवः
3. माता
4. नयनानि
5. मौनम्।
प्रश्नः 7.
उदाहरणानुसारं
पदरचनां कुरुत। (उदाहरण के अनुसार शब्द-रचना कीजिए। Make words ac cording to
the example.)
(अ) यथा-वसति स्म = अवसत्
(क) पश्यति स्म = …….
(ख) तपति स्म = …………
(ग) चिन्तयति
स्म = …..
(घ) वदति स्म = …..
(ङ) गच्छति स्म
= …..
उत्तराणि:
(अ) (क) अपश्यत्
(ख) अतपत्
(ग) अचिन्तयत्
(घ) अवदत्
(ङ) अगच्छत्
(ब) यथा-अलिखत् = लिखति स्म
(क) ………………… = कथयति स्म
(ख)…………………….. = नयति स्म
(ग) ……………..= पठति स्म
(घ) ……………………. = धावति स्म
(ङ) ………………… = हसति स्म
उत्तराणि:
(ब) (क) अकथयत्
(ख) अनयत्
(ग) अपठत्
(घ) अधावत्
(ङ) अहसत्
Class 7 Sanskrit
Chapter 7 सड.कल्पः
सिद्धिदायकः Additional
Important Questions and Answers
(1) एकपदेन उत्तरत- (एक पद में
उत्तर दीजिए- Answer in a word.)
(i) पार्वती शिवं केन रूपेण ऐच्छत्?
उत्तराणि:
पतिरूपेण
(ii) मनस्वी किं न त्यजति?
उत्तराणि:
धैर्यम्
(iii) शिवः केन रूपेण आश्रमे आगच्छत्?
उत्तराणि:
वटुरूपेण
(iv) कस्य प्रभावात् हिंस्रपशवः पार्वत्याः
सखायः जाताः?
उत्तराणि:
तपसः (तपः
प्रभावात्)
(v) शिवः पार्वत्याः केन प्रीत:/प्रसन्न?
उत्तराणि:
सङ्कल्पेन/दृढ़सङ्कल्पेन
(vi) पार्वती कया सह गौरीशिखरं गच्छति स्म?
उत्तराणि:
विजयया
(vii) का पार्वती तपश्चरणात् निवारयति स्म?
उत्तराणि:
माता मेना
(2) पूर्णवाक्येन उत्तरत-
(पूरे वाक्य में उत्तर दीजिए- Answer in complete sentence.)
(i) पार्वती सङ्कल्पसिद्धये किम् अकरोत्?
उत्तराणि:
सङ्कल्पसिद्धये
पार्वती कठिनं तपः अकरोत्।
(ii) माता मेना कथं चिन्तिता आसीत्?
उत्तराणि:
माता मेना
चिन्तिता आसीत् यतः हि तपः कठिनं पार्वत्याः शरीरं च कोमलम् अस्ति।
(iii) क : पापभाग् भवति?
उत्तराणि:
यः निन्दां
करोति सः पापभाग् भवति यः च निन्दांशृणोति सः अपि पापभाग् भवति।
(3) पाठांशं पठत अधोदत्तान्
प्रश्नान् च उत्तरत- (पाठांश पढ़िए और नीचे दिए गए प्रश्नों के उत्तर दीजिए- Read the extract and
answer the questions that follow.)
मेना- वत्से! मनीषिता देवताः गृहे
सन्ति। तपः कठिनं भवति। तव शरीरं सुकोमलं वर्तते। गृहे एव वस। अत्रैव तवाभिलाषः
सफलः भविष्यति।
पार्वती- अम्ब!
तादृशः अभिलाषः तु तपसा एव पूर्णः भविष्यति। अन्यथा तादृशं च पतिं कथं
प्राप्स्यामि। अहं तपः एव चरिष्यामि इति मम सङ्कल्पः।
I. एकपदेन उत्तरत-(एक पद में उत्तर
दीजिए-Answer in a
word.)
1. मनीषिता देवाः कुत्र वसन्ति?
उत्तराणि:
गृहे
2. पार्वत्याः कः सफलः भविष्यति?
उत्तराणि:
अभिलाषः
II. पूर्णवाक्येन उत्तरत- (पूर्ण वाक्य
में उत्तर दीजिए- Answer in complete sentence.)
पार्वत्याः अभिलाषः कः? तदर्थं सा किं करोति?
उत्तराणि:
पार्वती शिवं
पतिरूपेण अभिलषति तदर्थं च सा तपः चरति।
III. भाषिक कार्यम् –
यथानिर्देशम् उत्तरत (निर्देशानुसार
उत्तर दीजिए- Answer as directed.)
(i) ‘तव शरीरं सुकोमलम्’- अत्र विशेषणपदम् किम्?
उत्तराणि:
सुकोमलम्
(ii) ‘मनोरथः’ इति पदस्य पर्यायम् चित्वा लिखत –
उत्तराणि:
अभिलाषः
(iii) ‘मनीषिताः देवाः गृहे एव वसन्ति’ –
अस्मिन् वाक्ये
‘वसन्ति’ क्रियापदस्य कर्ता कोऽस्ति? (मनीषिताः, गृहे, देवाः)
उत्तराणि:
देवाः
(iv) ‘गृहे’ अत्र किम् विभक्तिवचनम्? (प्रथमा द्विवचनम्, द्वितीया द्विवचनम्, सप्तमी एकवचनम्)
उत्तराणि:
सप्तमी एकवचनम्
(v) पाठांशात् एकम् अव्ययपदं चित्वा लिखत।
उत्तराणि:
‘एव’ अथवा ‘अन्यथा’
(4) परस्परमेलनम् कुरुत-
(परस्पर मेल कीजिए- Match the following.)
तूष्णीम् – सह
सखायः- इष्टाः
मनीषिताः – वस्त्रम्
वसनम् – मित्राणि
साकम् – मौनम्
उत्तराणि:
तूष्णीम् – मौनम्
सखायः-
मित्राणि
मनीषिताः – इष्टाः
वसनम् – वस्त्रम्
साकम् – सह
(5) अधोदत्तानि वाक्यानि घटनाक्रमेण
योजयत। (निम्नलिखित वाक्यों को घटना के क्रम में लगाइए। Arrange the following sentences in
the order of events in the story.)
(i) पार्वती वटोः मुखात् शिवनिन्दा
श्रुत्वा क्रुद्धा जाता।
उत्तराणि:
पार्वती शिवं
पतिरूपेण अवाञ्छत्।
(ii) परं पार्वती दृढ़संकल्पा आसीत्।
उत्तराणि:
एतदर्थं सा
कठोरां तपस्यां कर्तुम् ऐच्छत्।
(iii) एतदर्थं सा कठोरां तपस्या कर्तुम्
ऐच्छत्।
उत्तराणि:
एतत् श्रुत्वा
तस्याः माता अति चिन्तिता आसीत्।
(iv) सा सख्या विजयया सह वने अगच्छत्।
उत्तराणि:
परं पार्वती
दृढ़संकल्पा आसीत्।
(v) पार्वती शिवं पतिरूपेण अवाञ्छत्।
उत्तराणि:
सा सख्या
विजयया सह वने अगच्छत्।
(vi) तस्याः दृढ़-संकल्पेन शिवः अतीव
प्रसन्नः अभवत्।
उत्तराणि:
एकदा शिवः
वटुरूपेण तत्र आगच्छत्।
(vii) एतत् श्रुत्वा तस्याः माता अति
चिन्तिता आसीत्।
उत्तराणि:
पार्वती वटोः
मुखात् शिवनिन्दां श्रुत्वा क्रुद्धा जाता।
(viii) एकदा शिवः वटुरूपेण तत्र आगच्छत्।
उत्तराणि:
तस्याः
दृढ़-संकल्पेन शिवः अतीव प्रसन्नः अभवत्।
(1) उचितं विकल्पं प्रयुज्य
प्रश्ननिमार्णं कुरुत- (उचित विकल्प का प्रयोग करके प्रश्ननिर्माण
alloty- Frame questions by using the correct option.)
(i) पार्वती तपः चरितुं वने अगच्छत्। (कः, किम्, कथम्)
उत्तराणि:
पार्वती किम् चरितुम् वने अगच्छत्?
(ii) सा रात्रौ शिलायां स्वपिति स्म। (कस्याम्, काम्, किम्)
उत्तराणि:
सा रात्रौ कस्याम् स्वपिति स्म?
(iii) तपः प्रभावात् हिंस्रपशवः अपि तस्याः सखायः जाताः। (काः, के, कः)
उत्तराणि:
तपः प्रभावात् के अपि तस्याः सखायः जाताः?
(iv) मनोरथानाम् अगतिः नास्ति। (काम्, कस्य, केषाम्)
उत्तराणि:
केषाम् अगतिः नास्ति?
(v) शिवस्य निन्दां श्रुत्वा पार्वती क्रुद्धा
जाता। (काम्, कस्य, किम्)
उत्तराणि:
कस्य निन्दां श्रुत्वा पार्वती क्रुद्धा
जाता?
(vi) तपः कठिनम् भवति। (कीदृशः, कीदृशम्, कीदृशी)
उत्तराणि:
तपः कीदृशं भवति?
(2) प्रदत्तविकल्पेभ्यः उचितं
पदं चित्वा वाक्यपूर्तिं कुरुत- (दिए गए विकल्पों में से उचित पद चुनकर
वाक्यपूर्ति कीजिए- Pick out the appropriate word form the
options given and complete the sentences.)
(क) (i) अद्यैव साकं गौरीशिखरं गमिष्यामि।
(विजया, विजयेन, विजयया)
उत्तराणि:
विजयया
(i) अपि .. ! त्वं सत्यमेव शिवं पतिम्
इच्छसि? (पार्वती, पार्वति, पार्वतिः)
उत्तराणि:
पार्वति
(ii) यः ……. करोति सः तु पापभाग्।(निन्दा, निन्दाम्, निन्दम्)
उत्तराणि:
निन्दाम्
(iv) .. रूपं परित्यज्य शिवः तस्याः हस्तं
गृह्णाति। (वटुस्य, वटोः, वटुः)
उत्तराणि:
वटोः
(v) इयं मे ….पार्वती। (सखि, सखीः, सखी)
उत्तराणि:
सखी
(vi) अयि ” किं न जानासि? (विजये, विजया, विजयि)
उत्तराणि:
विजये।
(ख) (i) त्वं पञ्चाग्नि-व्रतम् अपि । (अतपत्, अतपति, अतपः)
उत्तराणि:
अतपः
(ii) पार्वती शिवं पतिं ……। (इच्छति, इच्छसि, इच्छति स्म)
उत्तराणि:
इच्छति स्म
(iii) अहं तव तपोभिः क्रीतदासः .. (अस्ति, असि, अस्मि)
उत्तराणि:
अस्मि
(iv) अयि भोः! अहम् तृषार्तः जलम् . .
(वाञ्छति, वाञ्छामि, वाञ्छसि)
उत्तराणि:
वाञ्छामि
(v) पूज्याः पितृचरणाः गृहे एव । (अस्ति, सन्ति, स्तः)
उत्तराणि:
सन्ति
(vi) ” ” भवान्। (उपविशसि, उपविशतु, उपविशति)
उत्तराणि:
उपविशतु।
(ग) (i) सर्वे सानन्दम् भोजनम् …… । (अखादत्, अखादत, अखादन्)
उत्तराणि:
अखादन्
(ii) किं पितामहः भ्रमणाय …………… । (गच्छन्ति, अगच्छन्, गच्छति स्म)
उत्तराणि:
गच्छति स्म
(iii) गतवर्षे वयम् मुम्बईनगरे (अवसामः, वसामः, अवसाम)
उत्तराणि:
अवसाम
(iv) तस्मिन् वृक्षे चटकाः …………. । (निवसन्ति स्म, निवसति, निवसति स्म)
उत्तराणि:
निवसन्ति स्म
(v) किं त्वं सावधानो भूत्वा पाठम् .।
(अपठत्, अपठः, अपठसि)
उत्तराणि:
अपठः
0 Comments